MP Board Class 9th Sanskrit Trimasik Paper 2024-25 PDF Download
MP Board Class 9th Sanskrit Trimasik Paper 2024-25 PDF Download :-
Class 9th Sanskrit Trimasik Paper 2024-25:-
त्रैमासिक परीक्षा – 2024–25
कक्षा – 9वी
विषय – संस्कृत
समय : 3 घण्टे पूर्णांक : 75
—------------------------------------------------------------------------
निर्देश : -
i सर्वे प्रश्नाः अनिवार्याः सन्ति ।
ii प्रश्नानां सम्मुखे अंकाः प्रदत्ताः।
iii सर्वेशा प्रश्नानाम् उत्तराणि संस्कृतेनैव लेखनीयानि ।
प्र.1 उचित विकल्पं चित्वा लिखत – (1×6=6)
(i) गणेश:' इत्यस्मिन् पदे सन्धिः अस्ति –
(अ) यण (ब) वृद्धि (स) दीर्घ (द) गुण
(ii) 'पठित्वा' इत्यस्मिन् पदे प्रत्ययः अस्ति –
(अ) क्तवतु (ब) क्त्वा (स) तुमुन् (द) क्तः
(iii) 'बालकाय' इत्यस्मिन पदेः का विभक्ति अस्ति –
(अ) प्रथमा (ब) द्वितीया (स) तृतीया (द) चतुर्थी
(iv) 'रामस्य' इत्यस्मिन पदे विभक्ति अस्ति –
(अ) चतुर्थी (ब) पंचमी (स) सप्तमी (द) षष्ठी
(v) 'अभवत्' इत्यस्मिन पदेः लकारः अस्ति –
(अ) लट्लकारः (ब) लृट्लकारः (स) लोट्लकारः (द) लङ्लकारः
(vi) अधोलिखितेषु अव्ययं नास्ति –
(अ) अत्र (ब) तत्र (स) सर्वत्र (द) छात्रः
प्र.2 कोष्ठकात् चित्वा रिक्तस्थानानि पूरयत् – (1×6=6)
(i) पठित्वा' इत्यस्मिन् पदे………….प्रत्ययः अस्ति। (ल्यप / क्त्वा)
(ii) तुमुन प्रत्ययस्य…………….उदाहरणं अस्ति। (पठितवान / पठितुम)
(iii) अधिकारः" इत्यस्मिन पदे उपसर्गः…………….अस्ति। (अधिक / अधि)
(iv) गच्छन्ति इत्यस्मिन् पदे……………….धातुः अस्ति। (पठ् / गम्)
(v) पास्यति इत्यस्मिन् पदे.......................लकारः अस्ति। (लृट्लकारः / लोट् लकारः)
(vi) प्राचार्यः इत्यस्मिन् पदे………………..उपसर्गः अस्ति। (प्र / प्रा)
प्र.5 शुद्धवाक्यानां समक्षम् आम् अशुद्ध वाक्यानां समक्षम् न इति लिखत् – (1×6=6)
(i) देवेन्द्रः इत्यस्मिन् पदे गुण सन्धिः अस्ति ?
(ii) विद्यालयः इत्यस्मिन् पदे दीर्घसन्धिः अस्ति ?
(iii) सज्जनः पदस्य सत्+जनः विच्छेदं न अस्ति ?
(iv) पितरौ समासस्य विग्रहः माता च पिता च भवति ?
(v) अव्ययीभावः समासस्य उदाहरणं यथाशक्तिः न अस्ति?
(vi) पीताम्बरः बहुव्रीहिसमासस्य उदाहरणम् अस्ति ?
प्र.3 उचितं युग्ममेलनं कुरुत- (1×6=6)
स्तंभ (अ) स्तंभ (ब)
(i) आम्रम् (क) नवीनम्
(ii) पवनः (ख) रसालः
(iii) मनः + हरः (ग) पो + अनः
(iv) च + एकाकिनी (घ) पीतम् अम्बरम् यस्य सः
(v) पीताम्बरः (ड) चैकाकिनी
(vi) प्राचीनम् (च) मनोहरः
प्र.5 एकपदेन उत्तरम् लिखत – (1×6=6)
(i) कुत्र दरिद्रता न भवेत?
(ii) कविः कां वादयितुं वाणीं प्रार्थयति ?
(iii) तुला कीदृशी आसीत ?
(iv) सरसाः रसालाः कदा लसन्ति?
(v) स्वर्णकाकः कान् अखादत् ?
(vi) कुम्भकारः घटान किमर्थं रचयति ?
प्र.6 सलिलं तव वीणामाकर्ण्य कथम् उच्छलेत? (2)
अथवा
निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीते?
प्र.7 मल्लिका चन्दनश्च मासपर्यन्त धेनोः कथम अकुरुताम् ? (2)
अथवा
जन्तवः केन तुष्यन्ति?
प्र.8 बालकः कीदृशम् चटकम अपश्यत? (2)
अथवा
यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
प्र.9 केन प्रकोरण विद्यामवाप्तुं प्रवृत्तोऽभवत ? (2)
अथवा
बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
प्र.10 कालः कस्य रसं पिबति? (2)
अथवा
अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
प्र.11 रेखांकित पदमा धृत्य प्रश्ननिर्माणं कुरुत – (कोsपि द्वौ) (2)
(i) ग्रामे निर्धना स्त्री अवसत् ।
(ii) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
(iii) वृक्षाः फलं न खादन्ति
प्र.12 अधोलिखित वाक्यानि "कः" "कं" प्रति कथयति इति लिखत – (कोsपि द्वौ) (2)
(i) पूर्व प्रातराशः क्रियाताम्।
(ii) सूर्यातपे तण्डुलान खगेभ्यो रक्ष।
(iii) तण्डुलान् मा भक्षय।
प्र.13 स्वपाठ्यपुस्तकात् सुभाषितद्वयं लिखत यः प्रश्नपत्र नास्ति । (2)
प्र.14 अधोलिखितानि वाक्यानि शुद्धं कुरुत – (कोsपि द्वौ) (2)
(i) अहं फलम् खादति।
(ii) त्वं किम् करोति ।
(iii) सैनिकः अश्वेन पतति ।
प्र.15 वाच्य परिवर्तन कुरुत- (2)
(i) सः गृहं गच्छति।
(ii) रामः विद्यालयं गच्छति ।
(iii) सीता पुस्तकं पठति ।
प्र.16 अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत - (2)
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वानाथमन्दिरं प्रति गज्छति।
(ख) चन्दनः उत्सव समये अधिक दुग्धं प्राप्तुं मास पर्यन्त दोहन म करोति ।
(ग) उमा मासान्ते उत्सवार्थ दुग्धस्य' आवश्यकता विषये चन्दनं सूचयति ।
(घ) मल्लिका पूजार्थं मोदकानि रचयति
प्र.17 मन्जूषायाः सहायतया भावार्ये रिक्तस्थानानि पूरयत- (2)
गृहव्यवस्थायै, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः ॥
यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति……………….विषये जानाति तदा सः क्रोषितः न भवति
यत् तस्याः पत्नी तं........................"कथयित्वा सब्बीभिः सह भ्रमणाय गच्छति नपि तु तस्याः यात्रायाः
कृते..................कुर्वन् कथयति यत् तव मार्याः शिवाः अर्थात्....................भवन्तु ।
प्र.18 अधोलिखित गद्यांशाधारित प्रश्नानां उत्तराणि लिखत - (3)
पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् । तस्याः च एका दुहिता विनम्रा मनोहरा चासीत् ।
एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत् । सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। किञ्चित्
कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याःसमीपम् अगच्छत् ।
प्रश्न: – (क) ग्रामे का न्यवसत् ?
(ख) दुहिता की आसीत
(ग) माता पुत्रीं किम् आदिशत्?
अथवा
तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत् तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा
देशान्तरं प्रस्थितः । तवः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरम् आगत्य तं श्रेष्ठिनम् अवदत्
“भो श्रेष्ठिन्” दीयतां में सा निक्षेपतुलं सोऽवदत्- "भोः! नास्ति सा, लदीयां तुला मूषकैः भक्षिता।
प्रश्न: – (क) तुला कीदृशी आसीत्?
(ख) तुला कै भक्षिता आसीत्?
(ग) वणिकपुत्रः कुत्र प्रस्थितः?
प्र.19 अधोलिखितेषु पद्यांशस्य प्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत – (3)
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ।।
प्रश्न: – (क) किं यत्नेन संरक्षेद् ?
(ख) कस्मात् क्षीणः मानवः हता?
(ग) कं येति याति च ?
अथवा
पिबन्ति नद्यः स्वयमेव नाम्भ, स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः ।।
प्रश्न: – (क) कः स्वयमेव जलं न पिबन्ति ?
(ख) किम् स्वयं न खादन्ति?
(ग) के परोपकाराय कार्यं कुर्वन्ति ?
प्र.20 अधोलिखितेषु नाट्यांशम् आधिकृत्य प्रश्नानाम् उत्तराणि लिखत् – (3)
मल्लिका भोः! अत्र पूजनं न भविष्यति। (अहंस्वसखीभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति
गमिष्यामि तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः । चन्दनः सखीभिः सह ! न मया सह ।
मल्लिका- आम्। चम्पा, गौरी, माया, मोहिनी, कपिलादयः सर्वाः गच्छन्ति । अतः मया सह तवागमनस्य
औचित्यं नास्ति। (वयं सप्ताहान्ते प्रत्यागमिष्यामः । तावत्, गृह-व्यवस्थां धेनोः दुग्धदोहनव्यवस्थाञ्च
परिपालय
प्रश्न: – (क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म ?
(ख) किम् दुग्धदोहनं परिपालय ?
(ग) वयं कदा प्रत्यागमिष्यामः ।
अथवा
चन्दनः - नमस्करोमि तात! पञ्चदश घटान् इच्छामि किं
दास्यसि - - देवेश-- कथं न? विक्रयणाय एव एते गृहाण घटान्। पञ्चशतोत्तर रूप्यकाणि च देहि ।
चन्दनः • साधु! परं मूल्यं तु दुग्धं विक्रीय एवं दातुं शक्यते ।
देवेशः क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि । मल्लिका (स्वाभूषणं दातुमिच्छति) तात!
यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्।
प्रश्न: – (क) मल्लिका किं दातुमिच्छति?
(ख) चन्दनः कति घटान् इच्छति ?
(ग) मूल्यं विना तु एकमपि घटं न दास्यामि इति कः कथयति ?
प्र.21 अधोलिखित अपठित गद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत - (4)
(सर्वेषु धनेषु विद्याधनम् एव उत्तमं धनं मन्यते । विद्यया एवं जनाः ज्ञानन्ति यत् किं कर्तव्यम् अस्ति किं च
अकर्तव्यम् अनवा एवं ज्ञायते यत् किम् उचितम् अस्ति । किम् उचितम् अस्ति किं च अनुचितम् विद्याधन
एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्गः (विद्यया एव मनुष्यः संसारे सम्मानं प्राप्नोति ।
प्रश्न: – (क) अस्य गद्यांशस्य शीर्षक लिखत । (ख) विद्यया किं ज्ञायते ?
(ग) किं धनम् उत्तमं मन्यते ? (घ) कया मनुष्यः सम्मानं प्राप्नोति ?
प्र.22 स्वप्राचार्यस्य कृते अवकाशार्थं एक प्रार्थनापत्र संस्कृतभाषायां लिखत । (4)
अथवा
शुल्कक्षामापनार्थं प्रधानाचार्यं प्रति पत्रं संस्कृतभाषायां लिखत ।
प्र. 23 अधोलिखितेषु विषयेषु एक विषयं स्वीकृत्य विंशत्याधिक शतशब्देषु (120) संस्कृतभाषायां निबंध (4)
लिखत -
(क) महाकवि कालिदासः (ख) अनुशासनम्
(ग) पर्यावरणम् (घ) संस्कृतभाषायाः महत्त्वम्
Post a Comment