MP Board Class 9th Sanskrit Ardhvaarshik Paper 2023-24 PDF Download
MP Board Class 9th Sanskrit Ardhvaarshik Paper 2023-24 PDF Download :-
Class 9th Sanskrit Ardhvaarshik Paper 2023-24 PDF Download :-
अर्धवार्षिक परीक्षा – 2023–24
विषय – संस्कृत
कक्षा – 9वी
समय : 3:00 घंटा पूर्णांक : 75
निर्देश : -
(i) सर्वे प्रश्नाः अनिवार्याः सन्ति ।
(ii) प्रश्नानां सम्मुखे अड्काः प्रदत्ताः सन्ति ।
(iii) प्रश्नसङ्ख्या 1 तः 5 पर्यन्तं 30 वस्तुनिष्ठप्रश्नाः भविष्यन्ति।
प्रश्न 1. उचित विकल्पं चित्वा लिखत (1×6=6)
(i) 'यण् सन्धेः उदाहरणम् अस्ति -
(अ) केऽपि (ब) पवनः
(स) यत्रैव (द) इत्यादि
(ii) अव्ययीभावसमासस्य उदाहरणम् अस्ति-
(अ) पञ्चपात्रम् (ब) घनश्यामः
(स) अनुरूपम् (द) पीताम्बरः
(iii) 'क्रीडित्वा' इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) क्तिन् (ब) क्तवतु
(स) तुमुन् (द) क्तवा
(iv) 'नद्या: आस्वाद्यतोयाः अपश्यत् प्रवहन्ति सर्वत्र' पदे किम् विशेषणं अस्ति-
(अ) नद्या: (ब) आस्वाद्यतोया
(स) प्रवहन्ति (द) सर्वत्र
(v) 'बालिका' पदे प्रत्ययः अस्ति -
(अ) आप् (ब) जाप्.
(स) टाप् (द) ज्ञाप्
(vi) घनश्यामः इत्यस्य विग्रहः भवति -
(अ) घन इंव श्यामः (ब) श्याम धन
(स) घनश्यामः (द) श्यामाय धन
प्रश्न 2. प्रदत्तः शब्दैः रिक्तस्थान पूरयत् - (1×6=6)
(अन्नमयं पादपे, पर्वतेभ्य, पापात्, लोक्य, रक्षतः)
(i) ललित - पल्लवे..........................पुष्पपुजे ।
(ii) नद्यः...........................निस्मरन्ति।
(iii) प्रभु भक्तं……………………निवारयति ।
(iv) मनः………….………..भवति ।
(v) वि +.........................ल्यप् = विलोक्य
(vi) धर्मोरक्षति…..…………..….।
प्रश्न 3. सम्यक् युग्मस्य मेलनं कुरुत – (1×6=6)
स्तंभ (अ) स्तंभ (ब)
(i) रामस्य (अ) षष्ठी, बहुवचनम्
(ii) फलानां (ब) सप्तमी, एकवचनम्
(iii) लतायै: (स) षष्ठी, एकवचनम्
(iv) कवौ (द) तृतीया, एकवचनम्
(v) भानुना (ई) सु
(vi) सुपुत्रम् (फ) चतुर्थी, एकवचनम्
प्रश्न 4 शुद्धवाक्यानां समक्षे 'आम्' अशुद्धं वाक्यानां समक्षे 'न' लिखत- (1×6=6)
(i) समासः षड् भवन्ति ।
(ii) घनश्याम इति पदे कर्मधारय समासः वर्त्तते ।
(iii) सुभद्रम् पदे अव्ययीभाव समास वर्तते ।
(iv) 'तत् + लीन' तोल्लीनः अस्ति।
(v) 'महा + औषधिः' महौषधि अस्ति।
(vi) 'मन + हर' विसर्ग सन्धि अस्ति ।
प्रश्न 5. धातु रूपाणि / संधिः एकवाक्येन उत्तरत- (1×6=6)
(i) गच्छति क्रियापदे कः धातु अस्ति ?
(ii) 'अहमपि आपणं गच्छामि' वाक्ये अव्ययं किम् अस्ति ?
(iii) 'विद्या माता इव आसीत्' अस्मिन् वाक्ये अव्यय पदं किम् अस्ति ?
(iv) 'बालकः अधुना पठति' इत्यस्मिन् वाक्ये अव्यय पदं किम् ?
(v) द्वे अव्ययं पदं लिखत् ।
(vi) 'रामः धावति' इत्यस्मिन् वाक्ये कः धातुः अस्ति ?
प्रश्न 6 कवि: कां सम्बोधयति ? (2)
अथवा
स्वर्णकाकः काम् अखादत् ?
प्रश्न 7. जीमूतवाहनः कस्य पुत्रः आसीत् ? (2)
अथवा
के मधु संग्रह व्याघ्राः अभवन् ?
प्रश्न 8. पुरुषः सिकताभि कि करोति ? (2)
अथवा
वित्ततः क्षीणः कीदृश: भवति ?
प्रश्न 9. कवि कीदृशी वीणां निनादयितुम् प्रार्थयति ? (2)
अथवा
प्रकृतिः केषाम् संरक्षणाय यतते ?
प्रश्न 10. बालः कदा क्रीडीतुम् अगच्छत् ? (2)
अथवा
जीमूतवाहनः कीदृशः आसीत् ?
प्रश्न 11. सज्जनानाम् मैत्री कीदृशीः भवति ? (2)
अथवा
लोकरक्षा कथं सम्भवति ?
प्रश्न 12. अनधीतः तपोदत्तः कै: गर्हितोऽभवत् ? (2)
अथवा
प्रकृतेः प्रमुख तत्वानि कानि सन्ति ?
प्रश्न 13. आरूणे मतानुसारं मन कीदृशी भवति? (2)
अथवा
कुत्र दरिद्रता नभ भवेत्
प्रश्न 14. रेखाङ्कितं पदानि आधृत्य प्रश्न निर्माणं कुरुत – (कोऽपि द्वै). (2)
(i) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म ।
(ii) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता ।
(iii) मोदकानि पूजानिमित्तानि रचितानि आसन् ।
प्रश्न 15. अशुद्ध कारक संशोधनम् कुरुत् – (कोऽपि द्वै) (2)
(i) राम: पुस्तकं पठसि ।
(ii) वृक्षं पत्राणि पतन्ति ।
(iii) सरस्वती नमः ।
प्रश्न 16. वाच्यपरिवर्तनं कुरुत - (कोऽपि द्वै). (2)
(i) गुणी गुणम जानाति ।
(ii) स ईश्वरः स्मरति ।
(iii) मया चन्द्रः दृश्यते।
प्रश्न 17. अस्मिन् प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् कण्ठस्थीकृतं द्वयं श्लोकः लिखत (2)
प्रश्न 18 अधोलिखित गद्याशं पठित्वा प्रश्नानां उत्तराणि संस्कृत भाषायां लिखत् - (3)
प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते । इयं सर्वान् पुष्पानि विविधैः प्रकारैः सुखसाधनैः च तर्पयति ।
पृथिवी, जलम्, तेज, वायुः आकाशः च अस्याः प्रमुखाणि तत्वानि तान्येव मिलित्वा पृथक्तया वाऽस्माकं
पर्यावरणं रचयन्ति । आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम् । यथा अजातशिशु
मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरण कुक्षौ ।
प्रश्ना: –
(i) प्रकृति, केषाम् संरक्षणाय यतते?
(ii) इयम् कान् पुष्णाति ?
(iii) अस्या प्रमुखानि तत्वानि कानि ?
अथवा
प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यन्तरात्तिस्त्रो मञ्जुषाः तत्पुरः समुत्क्षिप्ताः लोभाविष्टा सा बृहत्तमां
मञ्जूषाः गृहीतवती। गृहमागत्य सा तर्षिता यावद् मञजूषामुदघाटयति तावत्तस्यां भीषणः कृष्णसपों
विलोकितः। लुब्धया बालिकया लोभस्य फलं प्राप्तम् । तदन्तरं सा लोभं पर्यत्यजत् ।
प्रश्ना: –
(i) बालिकया कस्यं फलं प्राप्तम् ?
(ii) गृहम् आगत्य वालिका काम् उद्घाटयति ?
(iii) गर्विता वालिका मञ्जूषायाम् किम अपश्यत् ?
प्रश्न 19 अधोलिखित पंद्याशम् पठित्वा प्रश्नानाम् उत्तराणि लिखत- (3)
विदेशेषु धनं विद्या, व्यसनेषु धनं पतिः।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम्।
प्रश्ना: –
(i) कुत्र धनं विद्या?
(ii) केषु धनं मतिः ?
(iii) परलोके धनं किम् ?
अथवा
माता शत्रुः पिता वैरी, येन बालो न पाठितः ।
न शोभते सभामध्ये, हंसमध्ये बको यथा।।
प्रश्ना: –
(i) यया बालो न पाठितः सा माता कीदृशी ?
(ii) येन वालो न पाठितः सः पिता कीदृश: ?
(iii) यः न पठितवान् सः कुत्र न शोभते?
प्रश्न 20 अधोलिखितेषु नाट्यांशम् अधिकृत्य प्रश्नानाम् उत्तराणि लिखत् - (3)
भ्रान्तः कश्चन् बालः पाठशालागमन वेलायां क्रीडितुम अगच्छत् । किन्तु तेन सह केलिभिः कालं क्षेप्तुं
तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत् । यतः ते सर्वेऽपि पूर्वदिन पादान् स्मृत्वा विद्यालयगमनाय
त्वरमाणाः अभवन् तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकांकी किमपिं उद्यानं प्राविशत्
प्रश्नाः -
(i) कः तन्द्रालु भवति ?
(ii) बाल! कदा क्रीडितुम् अगच्छत् ?
(iii) बालस्य मित्राणि किमर्थम् त्वरमाणाः अभवन्?
प्रश्न 21 अधोलिखितं अपठित गद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि लिखत । (4)
महाकवि कालिदासः न केवलं संस्कृत साहित्ये, अपितु विश्वसाहित्यस्य श्रेष्ठः कविः अस्ति । जर्मनी
देशवासिनः तु तं शेक्सपीयर इति कथयन्ति । एषः महान कविः नाटककारः च आसीत् । कालिदासः
सप्त रचनान्: अरचयत् । सौन्दर्य वर्णने काव्य प्रतिभायां च महाकविः कालिदासः अद्यापि अप्रतिमः
वर्तते । भारतीय महाकविषुसः कविकूल गुरुः इति नाम्ना प्रसिद्धमस्ति ।
प्रश्ना: -
(i) कः श्रेष्ठः कविः अस्ति?
(ii) कालिदासस्य कतिं रचनाः सन्ति?
(iii) जर्मनीवासिनः कालिदासं किं कथयन्ति ?
प्रश्न 22 अवकाशार्थं संस्कृतभाषायां आवेदनपत्रं लिखत - (4)
अथवा
स्वभगिन्याः विवाहे आमन्त्रयितुं स्व मित्रं प्रति पत्रम् ।
प्रश्न 23 अधोलिखितं एकं विषयं आधारितकृत्य निबंध लेखनं कुरुत I. (4)
(i) संस्कृत भाषायाः महत्वम् (ii) पर्यावरणम्
(ii) महाकवि कालिदासःप्रश्न (iv) अनुशासनम्
PDF Download... 👈👈👈
F&Q :-
- Class 9th Sanskrit Ardhvaarshik Paper 2023
- Class 9th Sanskrit Half Yearly Paper 2023
- Sanskrit Ardhvaarshik Paper Class 9th 2023
Post a Comment