MP Board Class 8th Sanskrit Ardhvarshik Paper 2023 (PDF)
Class 8th Sanskrit Ardhvarshik Paper 2023 PDF Download :-
अर्धवार्षिक मूल्यांकन 2023-24
कक्षा - 8वी
विषय - संस्कृत
बहुविकल्पीय प्रश्ना: (प्र. 1-10)
निर्देश:- समुचितविकल्पं चित्वा लिखत-
1. मनसा.......................स्मरणीयम् ।
(क) शीघ्रं,
(ख) सर्वदा,
(ग) सततं,
(घ) कदा
2. सः महान.......................आसीत् ।
(क) सर्वज्ञः,
(ख) सर्वत्र,
(ग) कालज्ञः,
(घ) धर्मज्ञः ।
3. शङ्करस्य भूषण किम् ?
(क) कमलम्,
(ख) गरुणः,
(ग) विषम्,
(घ) धनम्।
4. 'कृतवान्' इत्यस्मिन् पदे कः प्रत्ययः ?
(क) क्त,
(ख) क्तवतु,
(ग) तुमुन्,
(घ) अनीयर् ।
5. मम स्थापना 'कृता।
(क) सूर्यप्रतापेन,
(ख) रुद्रप्रतापेन,
(ग) प्रतापेन,
(घ) राणाप्रतापेन ।
6. 'अद्यापि ' इत्यस्य पदस्य सन्धिविच्छेदः अस्ति-
(क) आद्या + आपि,
(ख) अद्य + अपि,
(ग) आद्य कापि,
(घ) अद्य तथापि ।
7. 'पुष्पमाला:' इत्यस्मिन् पदे समासः अस्ति-
(क) अव्ययीभाव,
(ख) तत्पुरुषः,
(ग) बहुब्रीहिः,
(घ) द्वन्द्वः ।
8. स्वामिविवेकानन्दस्य बाल्यकालस्य नाम' आसीत् ।
(क) रमेशनाथः,
(ख) गणेशनाथः,
(ग) सुरेशनाथ:,
(घ) नरेन्द्रनाथः ।
9. 'अस्ति' इत्यस्य विलोमपदं किम् ?
(क) सर्वत्र,
(ख) वर्तते,
(ग) नास्ति,
(घ) यत्र ।
10. धने इत्यस्मिन् पदे का विभक्तिः अस्ति-
(क) प्रथमा
(ख) सप्तमी,
(ग) द्वितीया,
(घ) अष्टमी।
उत्तर- 1. (ग), 2. (ग), 3. (ग), 4. (ख), 5. (ख), 6. (ख), 7. (ख), 8. (घ), 9. ( 10. (ख)
लघुत्तरीयप्रश्नाः (प्र. 11-20 )
निर्देश:- निर्देशानुसारम् उत्तराणि लिखत-
प्रश्न 11. कदा जागरणीयम् ?
प्रश्न 12. वराहमिहिरः कस्याः स्थाने वैज्ञानिकदृष्टिकोणस्य महत्त्वं प्रतिपादितवान् ?
प्रश्न 13. अमृतं केन आपद्यते ?
प्रश्न 14. रामघट्टः कुत्र अस्ति ?
प्रश्न 15. कालिदासस्य भार्या का आसीत् ?
प्रश्न 16. प्रारम्भिक शिक्षां समाप्य इन्दिरा कुत्र अगच्छत् ?
प्रश्न 17. अधोलिखितसङ्ख्याः संस्कृतशब्देषु लिखत-
(क) 40,
(ख) 35,
(ग) 25.
उत्तर- (क) चत्वारिंशत्, (ख) पञ्चत्रिंशत्, (ग) पञ्चविंशति ।
प्रश्न 18. अधोलिखितस्य लट्लकारस्य धातुरूपाणि लङ्लकारे परिवर्तयत
(क) पठति, (ख) गच्छति, (ग) वदति ।
उत्तर- (क) अपठत्, (ख) अगच्छत्, (ग) अवदत् ।
प्रश्न 19. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत ।
प्रश्न 20. भारत्याः कोशः कस्मात् वृद्धिमायाति ?
दीर्घ उत्तरीय प्रश्नाः- (प्र. 21-24)
निर्देश:- निर्देशानुसारम् उत्तराणि लिखत-
प्रश्न 21. अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-
अस्ति उज्जयिन्याः निकटे 'कपित्थ' (कायथा) नामाख्यो ग्रामः । तत्र आदित्योपासकः 'आदित्यदासः नामा कश्चित् विप्रः प्रतिवसति स्म। तस्य गृहे 'वराहमिहिर' नामा बालकोऽजायत। वराहमिहिरस्य जन्म ४९९ ( नवनवत्यधिक चतुरशतके) ख्रिस्ताब्दे सज्जातम्।
प्रश्न- (i) उज्जयिन्याः निकटे किं नामाख्यो ग्रामः अस्ति ?
(ii) तत्र कः नामा कश्चित् विप्रः प्रतिवसति स्म ?
(iii) तस्य गृहे कः नामा बालकोऽजायत ?
(iv) वराहमिहिरस्य जन्म कदा सञ्जातम् ?
(v) 'आदित्योपासकः' इत्यस्य सन्धिविच्छेदं कुरुत ।
22. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-
मनसा सततं स्मरणीयम्, वचसा सततं वदनीयम् ।
लोकहितं मम करणीयम्, लोकहितं मम करणीयम् ॥
प्रश्न- (i) मनसा सततं किम् ?
(ii) कया सततं वदनीयम् ?
(iii) लोकहितं कस्य करणीयम् ?
(iv) 'स्मरणीयम्' इत्यस्मिन् पदं प्रकृतिप्रत्ययं पृथक् कुरुत ?
(v) 'मनसा' इत्यस्मिन् पदे विभक्तिः वचनं च लिखत ।
Post a Comment